Thursday, November 13, 2014

नवग्रहमन्त्र

ज्योतिष में ग्रहों की शांति के अनेक सिद्दांत प्रचिलित है
| मंत्र - तंत्र - यन्त्र , टोटके , दान - पुन्य , रंग और अनेक
प्रकार के कर्मकांडो के माध्यम से नव गृह
की शांति की जाती है |
अथ सूर्यस्य मन्त्रः - विश्वनाथसारोद्धारे ॐ
ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा॥
अथ चन्द्रस्य मन्त्रः - कालीपटले ॐ
श्रीं क्रीं ह्रां चं चन्द्राय नमः॥
अथ भौमस्य मन्त्रः - शारदाटीकायाम् ऐं
ह्सौः श्रीं द्रां कं ग्रहाधिपतये भौमाय स्वाहा॥
अथ बुधस्य मन्त्रः - स्वतन्त्रे ॐ
ह्रां क्रीं टं ग्रहनाथाय बुधाय स्वाहा॥
अथ जीवस्य मन्त्रः - त्रिपुरातिलके ॐ
ह्रीं श्रीं ख्रीं ऐं
ग्लौं ग्रहाधिपतये बृहस्पतये
ब्रींठः ऐंठः श्रींठः स्वाहा॥
अथ शुक्रस्य मन्त्रः - आगमशिरोमणौ ॐ ऐं जं गं
ग्रहेश्वराय शुक्राय नमः॥
अथ शनैश्चरस्य मन्त्रः - आगमलहर्याम् ॐ
ह्रीं श्रीं ग्रहचक्रवर्तिने शनैश्चराय
क्लीं ऐंसः स्वाहा॥
अथ राहोर्मन्त्रः - आगमलहर्याम् ॐ
क्रीं क्रीं हूँ हूँ टं टङ्कधारिणे राहवे रं
ह्रीं श्रीं भैं स्वाहा॥
अथ केतु मन्त्रः - मन्त्रमुक्तावल्याम् ॐ
ह्रीं क्रूं क्रूररूपिणे केतवे ऐं सौः स्वाहा॥
॥ इति नवग्रहमन्त्रः सम्पूर्णम्॥

No comments:

Post a Comment