Friday, June 27, 2014

आदित्य हृदय स्तोत्र

आदित्य हृदय स्तोत्र.........
जीवन में अचानक बाधाएं, कष्ट, रोग, शत्रु बाधा,
असफलता, पारिवारिक तनाव जैसी समस्याएं आने
लगती हैं तो मनुष्य अपनी जन्म
कुंडली में छिपे रहस्यों के अनुसार ग्रह-
नक्षत्रों की शांति के उपाय करता है। ऐसा करने से
सकारात्मक परिणाम भी मिलने लगते हैं। सूर्य ग्रह के
दोष की वजह से ह्रदय रोग होने
की आशंका सबसे ज्यादा रहती है। इससे
बचने के लिए स्वर्ण धातु की अंगूठी पहनने
की सलाह दी जाती है।
आदित्य ह्रदय स्तोत्र का पाठ श्रद्धापूर्वक नियमित रूप से करते
रहने से भी हृदय रोग में आशातीत लाभ
मिलता है। आदित्य हृदय स्तोत्र के पाठ से मिर्गी, ब्लड
प्रैशर मानसिक रोगों में सुधार होने लगता है। आदित्य हृदय स्तोत्र के
पाठ से नौकरी में पदोन्नति, धन प्राप्ति, प्रसन्नता,
आत्मविश्वास में वृद्धि होने के साथ-साथ समस्त कार्यों में सफलता व
सिद्धि मिलने की संभावना बढ़ जाती है।
आदित्य हृदय स्तोत्र का पाठ आरम्भ करने के लिए शुक्ल पक्ष के
प्रथम रविवार का दिन शुभ माना गया है। इसके बाद आने वाले प्रत्येक
रविवार को यह पाठ करते रहना चाहिए।
इस दिन सूर्य देवता की धूप, दीप, लाल चंदन,
लाल कनेर के पुष्प, घृत से पूजन करके उपवास रखना चाहिए।
सांयकाल आटे से बने मीठे हलवे का प्रसाद लगाकर
ग्रहण करना चाहिए। सूर्य देव के प्रति पूर्ण श्रद्धाभाव और
विश्वास से नियम पूर्वक उनकी उपासना व आराधना करते
रहने से लाभदायक फल मिलते हैं। सच्ची श्रद्धा से
किया कोई भी जप-तप
कभी भी व्यर्थ नहीं जाता है।
विनियोग.......
ॐ अस्य आदित्यह्रदय स्तोत्रस्य अगस्त्यऋषि:
अनुष्टुप्छन्दः आदित्यह्रदयभूतो भगवान्
ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्माविद्यासिद्धौ सर्वत्र
जयसिद्धौ च विनियोगः
स्तोत्र..........
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥१॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद्राममगस्तो भगवांस्तदा ॥२॥
राम राम महाबाहो श्रुणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥३॥
आदित्यह्रदयं पुण्यं सर्वशत्रु विनाशनम् ।
जयावहं जपं नित्यमक्षयं परमं शिवम् ॥४॥
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमा युर्वर्धन मुत्तमम् ॥५॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्त भास्करं भुवनेश्वरम् ॥६॥
सर्वदेवात्मको ह्रेष तेजस्वी रश्मिभावनः ।
एष देवासुरगणॉंल्लोकान् पाति गभस्तिभिः ॥७॥
एष ब्रहमाच विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः ॥८॥
पितरो वसवः साध्या अश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥९॥
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥१०॥
हरिदश्व सहस्त्रार्चिः सप्तसप्तिर्मरीचिमान् ।
निमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान ॥११॥
हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः शङगः शिशिरनाशनः ॥१२॥
व्योमनाथस्तमोभेदी ऋग्यजुःसाम पारगः ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥
१३॥
आतपी मण्डली मृत्युः पिङगलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोभ्दवः ॥१४॥
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥१५॥
नमः पूर्वाय गिरचे पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥१६॥
जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्त्रांशो आदित्याय नमो नमः ॥१७॥
नम उग्राय वीराय सारङगाय नमो नमः ।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥१८॥
ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥१९॥
तमोघ्याय हिमघ्यान शत्रुघ्नायमितात्मने ।
कृतघ्नाय देवाय ज्योतिषां पतये नमः ॥२०॥
तप्त चामीकराभाय हरये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥२१॥
नाशयत्येष वै भूतं तमेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥२२॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष चैवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ॥२३॥
देवाश्य क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥२४॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन पुरुषः कश्चिन्नावसीदति राघव ॥२५॥
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत्त्रिगुणितं जप्त्वा युध्देषु विजयिष्यसि ॥२६॥
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥२७॥
एतुच्छ्रत्वा महातेजा नष्टशोकोऽभवत् तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥२८॥
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥२९॥
रावणं प्रेक्ष्यं हृष्टात्मा जयार्थ समुपागमत् ।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥३०॥
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपति संक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥३१॥
॥श्रीवाल्मीकीयेरामायणे
युद्धकाण्डे अगस्त्यप्रोक्तमादित्यहृदयस्तोत्रं संपूर्णम् ॥

No comments:

Post a Comment