श्री एकश्लोकी-रामायण-
आदौ रामतपोवनादी गमनं हत्वा मृगं कांचनम,
वैदेहीहरणं जटायुमरणं सुग्रीव
संभाषणं.
बालीनिग्रहणं समुद्रतरणं
लंकापुरी दाहनं,
पश्चाद् रावण-कुम्भकरण हनम एतधि रामायणं.
**********
श्री एकश्लोकी-भागवतम-
आदौ देवकी-देह गर्भ-जननं गोपीगृहे
वर्धनम,
माया पूतनाजीवितापरहरणं गोवर्धनोउद्धारनम.
कंसच्छेदनाम-कौरवादिहननम कुंतीसुतापालनं.
एतद भागवतं पुराणकथितंश्रीक
ृष्णलीलामृतम.
**********
श्री एकश्लोकी-महाभारतं-
आदौ पांडव धार्तराष्ट्र जननं लाक्षागृहे दाहनं,
ध्युते श्रीहरणं वने विचरणं मत्स्यलये वर्तनम,
लीला-गो-ग्रहणम रणे विहरणं संधिक्रियाजृम्भनं,
पश्चाद भीष्मसुयोदनादीहननं
एतन्महाभारतं.
आदौ रामतपोवनादी गमनं हत्वा मृगं कांचनम,
वैदेहीहरणं जटायुमरणं सुग्रीव
संभाषणं.
बालीनिग्रहणं समुद्रतरणं
लंकापुरी दाहनं,
पश्चाद् रावण-कुम्भकरण हनम एतधि रामायणं.
**********
श्री एकश्लोकी-भागवतम-
आदौ देवकी-देह गर्भ-जननं गोपीगृहे
वर्धनम,
माया पूतनाजीवितापरहरणं गोवर्धनोउद्धारनम.
कंसच्छेदनाम-कौरवादिहननम कुंतीसुतापालनं.
एतद भागवतं पुराणकथितंश्रीक
ृष्णलीलामृतम.
**********
श्री एकश्लोकी-महाभारतं-
आदौ पांडव धार्तराष्ट्र जननं लाक्षागृहे दाहनं,
ध्युते श्रीहरणं वने विचरणं मत्स्यलये वर्तनम,
लीला-गो-ग्रहणम रणे विहरणं संधिक्रियाजृम्भनं,
पश्चाद भीष्मसुयोदनादीहननं
एतन्महाभारतं.
No comments:
Post a Comment